Original

तावकास्तु महाराज जयं लब्ध्वा महाहवे ।पाण्डवेयान्रणे जघ्नुर्द्रवमाणान्समन्ततः ॥ ५२ ॥

Segmented

तावकाः तु महा-राज जयम् लब्ध्वा महा-आहवे पाण्डवेयान् रणे जघ्नुः द्रवमाणान् समन्ततः

Analysis

Word Lemma Parse
तावकाः तावक pos=a,g=m,c=1,n=p
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
जयम् जय pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
पाण्डवेयान् पाण्डवेय pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
जघ्नुः हन् pos=v,p=3,n=p,l=lit
द्रवमाणान् द्रु pos=va,g=m,c=2,n=p,f=part
समन्ततः समन्ततः pos=i