Original

ततः सत्यजितं तीक्ष्णैर्दशभिर्मर्मभेदिभिः ।अविध्यच्छीघ्रमाचार्यश्छित्त्वास्य सशरं धनुः ॥ ५ ॥

Segmented

ततः सत्यजितम् तीक्ष्णैः दशभिः मर्म-भेदिन् अविध्यत् शीघ्रम् आचार्यः छित्त्वा अस्य स शरम् धनुः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सत्यजितम् सत्यजित् pos=n,g=m,c=2,n=s
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
मर्म मर्मन् pos=n,comp=y
भेदिन् भेदिन् pos=a,g=m,c=3,n=p
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
शीघ्रम् शीघ्रम् pos=i
आचार्यः आचार्य pos=n,g=m,c=1,n=s
छित्त्वा छिद् pos=vi
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
शरम् शर pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s