Original

तांस्तथा भृशसंक्रुद्धान्पाञ्चालान्मत्स्यकेकयान् ।सृञ्जयान्पाण्डवांश्चैव द्रोणो व्यक्षोभयद्बली ॥ ४९ ॥

Segmented

तान् तथा भृश-संक्रुद्धान् पाञ्चालान् मत्स्य-केकयान् सृञ्जयान् पाण्डवान् च एव द्रोणो व्यक्षोभयद् बली

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तथा तथा pos=i
भृश भृश pos=a,comp=y
संक्रुद्धान् संक्रुध् pos=va,g=m,c=2,n=p,f=part
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
मत्स्य मत्स्य pos=n,comp=y
केकयान् केकय pos=n,g=m,c=2,n=p
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
व्यक्षोभयद् विक्षोभय् pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s