Original

तस्मिन्हते राजपुत्रे पाञ्चालानां यशस्करे ।हत द्रोणं हत द्रोणमित्यासीत्तुमुलं महत् ॥ ४८ ॥

Segmented

तस्मिन् हते राज-पुत्रे पाञ्चालानाम् यशस्करे हत द्रोणम् हत द्रोणम् इत्वा आसीत् तुमुलम् महत्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
राज राजन् pos=n,comp=y
पुत्रे पुत्र pos=n,g=m,c=7,n=s
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
यशस्करे यशस्कर pos=a,g=m,c=7,n=s
हत हन् pos=v,p=2,n=p,l=lot
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
हत हन् pos=v,p=2,n=p,l=lot
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
इत्वा pos=vi
आसीत् अस् pos=v,p=3,n=s,l=lan
तुमुलम् तुमुल pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s