Original

तं द्रोणः सधनुष्कं तु साश्वयन्तारमक्षिणोत् ।स हतः प्रापतद्भूमौ रथाज्ज्योतिरिवाम्बरात् ॥ ४७ ॥

Segmented

तम् द्रोणः स धनुष्कम् तु स अश्व-यन्तारम् अक्षिणोत् स हतः प्रापतद् भूमौ रथात् ज्योतिः इव अम्बरात्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
धनुष्कम् धनुष्क pos=n,g=m,c=2,n=s
तु तु pos=i
pos=i
अश्व अश्व pos=n,comp=y
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
अक्षिणोत् क्षि pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
प्रापतद् प्रपत् pos=v,p=3,n=s,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
रथात् रथ pos=n,g=m,c=5,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
इव इव pos=i
अम्बरात् अम्बर pos=n,g=n,c=5,n=s