Original

ततो युधिष्ठिरः क्षिप्रं कितवो राजसत्तमः ।अपायाज्जवनैरश्वैः पाञ्चाल्यो द्रोणमभ्ययात् ॥ ४६ ॥

Segmented

ततो युधिष्ठिरः क्षिप्रम् कितवो राज-सत्तमः अपायात् जवनैः अश्वैः पाञ्चाल्यो द्रोणम् अभ्ययात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
कितवो कितव pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
अपायात् अपया pos=v,p=3,n=s,l=lan
जवनैः जवन pos=a,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
पाञ्चाल्यो पाञ्चाल्य pos=a,g=m,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan