Original

अशीत्या क्षत्रवर्माणं षड्विंशत्या सुदक्षिणम् ।क्षत्रदेवं तु भल्लेन रथनीडादपाहरत् ॥ ४४ ॥

Segmented

अशीत्या क्षत्रवर्माणम् षड्विंशत्या सुदक्षिणम् क्षत्रदेवम् तु भल्लेन रथनीडाद् अपाहरत्

Analysis

Word Lemma Parse
अशीत्या अशीति pos=n,g=f,c=3,n=s
क्षत्रवर्माणम् क्षत्रवर्मन् pos=n,g=m,c=2,n=s
षड्विंशत्या षड्विंशति pos=n,g=f,c=3,n=s
सुदक्षिणम् सुदक्षिण pos=n,g=m,c=2,n=s
क्षत्रदेवम् क्षत्रदेव pos=n,g=m,c=2,n=s
तु तु pos=i
भल्लेन भल्ल pos=n,g=m,c=3,n=s
रथनीडाद् रथनीड pos=n,g=m,c=5,n=s
अपाहरत् अपहृ pos=v,p=3,n=s,l=lan