Original

शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम् ।वसुदानं च भल्लेन प्रेषयद्यमसादनम् ॥ ४३ ॥

Segmented

शिखण्डिनम् द्वादशभिः विंशत्या च उत्तम-ओजसम् वसुदानम् च भल्लेन प्रेषयद् यम-सादनम्

Analysis

Word Lemma Parse
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
द्वादशभिः द्वादशन् pos=n,g=m,c=3,n=p
विंशत्या विंशति pos=n,g=f,c=3,n=s
pos=i
उत्तम उत्तम pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s
वसुदानम् वसुदान pos=n,g=m,c=2,n=s
pos=i
भल्लेन भल्ल pos=n,g=m,c=3,n=s
प्रेषयद् प्रेषय् pos=v,p=3,n=s,l=lan
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s