Original

स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन्दिशः ।त्राता ह्यभवदन्येषां न त्रातव्यः कथंचन ॥ ४२ ॥

Segmented

स मध्यम् प्राप्य सैन्यानाम् सर्वाः प्रविचरन् दिशः त्राता हि अभवत् अन्येषाम् न त्रातव्यः कथंचन

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मध्यम् मध्य pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
प्रविचरन् प्रविचर् pos=va,g=m,c=1,n=s,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
त्राता त्रातृ pos=n,g=m,c=1,n=s
हि हि pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
pos=i
त्रातव्यः त्रा pos=va,g=m,c=1,n=s,f=krtya
कथंचन कथंचन pos=i