Original

ततो राजानमासाद्य प्रहरन्तमभीतवत् ।अविध्यन्नवभिः क्षेमं स हतः प्रापतद्रथात् ॥ ४१ ॥

Segmented

ततो राजानम् आसाद्य प्रहरन्तम् अभीत-वत् अविध्यत् नवभिः क्षेमम् स हतः प्रापतद् रथात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
प्रहरन्तम् प्रहृ pos=va,g=m,c=2,n=s,f=part
अभीत अभीत pos=a,comp=y
वत् वत् pos=i
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
नवभिः नवन् pos=n,g=m,c=3,n=p
क्षेमम् क्षेम pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
प्रापतद् प्रपत् pos=v,p=3,n=s,l=lan
रथात् रथ pos=n,g=m,c=5,n=s