Original

ततो द्रोणः सत्यसंधः प्रभिन्न इव कुञ्जरः ।अभ्यतीत्य रथानीकं दृढसेनमपातयत् ॥ ४० ॥

Segmented

ततो द्रोणः सत्य-संधः प्रभिन्न इव कुञ्जरः अभ्यतीत्य रथ-अनीकम् दृढसेनम् अपातयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
प्रभिन्न प्रभिद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s
अभ्यतीत्य अभ्यती pos=vi
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
दृढसेनम् दृढसेन pos=n,g=m,c=2,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan