Original

तत आचार्यपाञ्चाल्यौ युयुधाते परस्परम् ।विक्षोभयन्तौ तत्सैन्यमिन्द्रवैरोचनाविव ॥ ४ ॥

Segmented

तत आचार्य-पाञ्चाल्यौ युयुधाते परस्परम् विक्षोभयन्तौ तत् सैन्यम् इन्द्र-वैरोचनौ इव

Analysis

Word Lemma Parse
तत ततस् pos=i
आचार्य आचार्य pos=n,comp=y
पाञ्चाल्यौ पाञ्चाल्य pos=a,g=m,c=1,n=d
युयुधाते युध् pos=v,p=3,n=d,l=lit
परस्परम् परस्पर pos=n,g=m,c=2,n=s
विक्षोभयन्तौ विक्षोभय् pos=va,g=m,c=1,n=d,f=part
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
वैरोचनौ वैरोचन pos=n,g=m,c=1,n=d
इव इव pos=i