Original

तांस्तु शूरान्महेष्वासांस्तावकाभ्युद्यतायुधाः ।राजानो राजपुत्राश्च समन्तात्पर्यवारयन् ॥ ३९ ॥

Segmented

तान् तु शूरान् महा-इष्वासान् तावक-अभ्युद्यम्-आयुधाः राजानो राज-पुत्राः च समन्तात् पर्यवारयन्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
शूरान् शूर pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
तावक तावक pos=a,comp=y
अभ्युद्यम् अभ्युद्यम् pos=va,comp=y,f=part
आयुधाः आयुध pos=n,g=m,c=1,n=p
राजानो राजन् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
समन्तात् समन्तात् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan