Original

हस्तिग्राहां केतुवृक्षां क्षत्रियाणां निमज्जनीम् ।क्रूरां शरीरसंघाटां सादिनक्रां दुरत्ययाम् ।द्रोणः प्रावर्तयत्तत्र नदीमन्तकगामिनीम् ॥ ३६ ॥

Segmented

हस्ति-ग्राहाम् केतु-वृक्षाम् क्षत्रियाणाम् निमज्जनीम् क्रूराम् शरीर-संघाटाम् सादि-नक्राम् दुरत्ययाम् द्रोणः प्रावर्तयत् तत्र नदीम् अन्तक-गामिनीम्

Analysis

Word Lemma Parse
हस्ति हस्तिन् pos=n,comp=y
ग्राहाम् ग्राह pos=n,g=f,c=2,n=s
केतु केतु pos=n,comp=y
वृक्षाम् वृक्ष pos=n,g=f,c=2,n=s
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
निमज्जनीम् निमज्जन pos=a,g=f,c=2,n=s
क्रूराम् क्रूर pos=a,g=f,c=2,n=s
शरीर शरीर pos=n,comp=y
संघाटाम् संघाट pos=n,g=f,c=2,n=s
सादि सादिन् pos=n,comp=y
नक्राम् नक्र pos=n,g=f,c=2,n=s
दुरत्ययाम् दुरत्यय pos=a,g=f,c=2,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
प्रावर्तयत् प्रवर्तय् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
नदीम् नदी pos=n,g=f,c=2,n=s
अन्तक अन्तक pos=n,comp=y
गामिनीम् गामिन् pos=a,g=f,c=2,n=s