Original

शरौघिणीं धनुःस्रोतां बाहुपन्नगसंकुलाम् ।रणभूमिवहां घोरां कुरुसृञ्जयवाहिनीम् ।मनुष्यशीर्षपाषाणां शक्तिमीनां गदोडुपाम् ॥ ३४ ॥

Segmented

शर-ओघिन् धनुः-स्रोताम् बाहु-पन्नग-संकुलाम् रण-भूमि-वहाम् घोराम् कुरु-सृञ्जय-वाहिनीम् मनुष्य-शीर्ष-पाषाणाम् शक्ति-मीनाम् गदा-उडुपाम्

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
ओघिन् ओघिन् pos=a,g=f,c=2,n=s
धनुः धनुस् pos=n,comp=y
स्रोताम् स्रोत pos=n,g=f,c=2,n=s
बाहु बाहु pos=n,comp=y
पन्नग पन्नग pos=n,comp=y
संकुलाम् संकुल pos=a,g=f,c=2,n=s
रण रण pos=n,comp=y
भूमि भूमि pos=n,comp=y
वहाम् वह pos=a,g=f,c=2,n=s
घोराम् घोर pos=a,g=f,c=2,n=s
कुरु कुरु pos=n,comp=y
सृञ्जय सृञ्जय pos=n,comp=y
वाहिनीम् वाहिन् pos=a,g=f,c=2,n=s
मनुष्य मनुष्य pos=n,comp=y
शीर्ष शीर्ष pos=n,comp=y
पाषाणाम् पाषाण pos=n,g=f,c=2,n=s
शक्ति शक्ति pos=n,comp=y
मीनाम् मीन pos=n,g=f,c=2,n=s
गदा गदा pos=n,comp=y
उडुपाम् उडुप pos=n,g=f,c=2,n=s