Original

कवचोर्मिध्वजावर्तां मर्त्यकूलापहारिणीम् ।गजवाजिमहाग्राहामसिमीनां दुरासदाम् ॥ ३२ ॥

Segmented

कवच-ऊर्मि-ध्वज-आवर्ताम् मर्त्य-कूल-अपहारिन् गज-वाजि-महा-ग्राहाम् असि-मीनाम् दुरासदाम्

Analysis

Word Lemma Parse
कवच कवच pos=n,comp=y
ऊर्मि ऊर्मि pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
आवर्ताम् आवर्त pos=n,g=f,c=2,n=s
मर्त्य मर्त्य pos=n,comp=y
कूल कूल pos=n,comp=y
अपहारिन् अपहारिन् pos=a,g=f,c=2,n=s
गज गज pos=n,comp=y
वाजि वाजिन् pos=n,comp=y
महा महत् pos=a,comp=y
ग्राहाम् ग्राह pos=n,g=f,c=2,n=s
असि असि pos=n,comp=y
मीनाम् मीन pos=n,g=f,c=2,n=s
दुरासदाम् दुरासद pos=a,g=f,c=2,n=s