Original

स शूरः सत्यवाक्प्राज्ञो बलवान्सत्यविक्रमः ।महानुभावः कालान्ते रौद्रीं भीरुविभीषणाम् ॥ ३१ ॥

Segmented

स शूरः सत्य-वाच् प्राज्ञो बलवान् सत्य-विक्रमः महा-अनुभावः काल-अन्ते रौद्रीम् भीरु-विभीषणाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अनुभावः अनुभाव pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
रौद्रीम् रौद्र pos=a,g=f,c=2,n=s
भीरु भीरु pos=a,comp=y
विभीषणाम् विभीषण pos=a,g=f,c=2,n=s