Original

दृष्ट्वा द्रोणं ततः शूरः सत्यजित्सत्यविक्रमः ।युधिष्ठिरं परिप्रेप्सुमाचार्यं समुपाद्रवत् ॥ ३ ॥

Segmented

दृष्ट्वा द्रोणम् ततः शूरः सत्यजित् सत्य-विक्रमः युधिष्ठिरम् परिप्रेप्सुम् आचार्यम् समुपाद्रवत्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
ततः ततस् pos=i
शूरः शूर pos=n,g=m,c=1,n=s
सत्यजित् सत्यजित् pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
परिप्रेप्सुम् परिप्रेप्सु pos=a,g=m,c=2,n=s
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
समुपाद्रवत् समुपद्रु pos=v,p=3,n=s,l=lan