Original

तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम् ।दिक्षु सर्वास्वपश्याम द्रोणस्यामिततेजसः ॥ २९ ॥

Segmented

तस्य विद्युद् इव अभ्रेषु चापम् हेम-परिष्कृतम् दिक्षु सर्वासु अपश्याम द्रोणस्य अमित-तेजसः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
विद्युद् विद्युत् pos=n,g=f,c=1,n=s
इव इव pos=i
अभ्रेषु अभ्र pos=n,g=n,c=7,n=p
चापम् चाप pos=n,g=n,c=1,n=s
हेम हेमन् pos=n,comp=y
परिष्कृतम् परिष्कृ pos=va,g=n,c=1,n=s,f=part
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
अपश्याम पश् pos=v,p=1,n=p,l=lan
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s