Original

सर्वा दिशः समचरत्सैन्यं विक्षोभयन्निव ।बली शूरो महेष्वासो मित्राणामभयंकरः ॥ २८ ॥

Segmented

सर्वा दिशः समचरत् सैन्यम् विक्षोभयन्न् इव बली शूरो महा-इष्वासः मित्राणाम् अभयंकरः

Analysis

Word Lemma Parse
सर्वा सर्व pos=n,g=f,c=2,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
समचरत् संचर् pos=v,p=3,n=s,l=lan
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
विक्षोभयन्न् विक्षोभय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
बली बलिन् pos=a,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
मित्राणाम् मित्र pos=n,g=m,c=6,n=p
अभयंकरः अभयंकर pos=a,g=m,c=1,n=s