Original

उत्तमं ह्यादधानस्य धनुरस्याशुकारिणः ।ज्याघोषो निघ्नतोऽमित्रान्दिक्षु सर्वासु शुश्रुवे ॥ २५ ॥

Segmented

उत्तमम् हि आधा धनुः अस्य आशुकारिनः ज्या-घोषः निघ्नतो ऽमित्रान् दिक्षु सर्वासु शुश्रुवे

Analysis

Word Lemma Parse
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
हि हि pos=i
आधा आधा pos=va,g=m,c=6,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
आशुकारिनः आशुकारिन् pos=a,g=m,c=6,n=s
ज्या ज्या pos=n,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
निघ्नतो निहन् pos=va,g=m,c=6,n=s,f=part
ऽमित्रान् अमित्र pos=n,g=m,c=2,n=p
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit