Original

तं दहन्तमनीकानि क्रुद्धमग्निं यथा वनम् ।दृष्ट्वा रुक्मरथं क्रुद्धं समकम्पन्त सृञ्जयाः ॥ २४ ॥

Segmented

तम् दहन्तम् अनीकानि क्रुद्धम् अग्निम् यथा वनम् दृष्ट्वा रुक्मरथम् क्रुद्धम् समकम्पन्त सृञ्जयाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दहन्तम् दह् pos=va,g=m,c=2,n=s,f=part
अनीकानि अनीक pos=n,g=n,c=2,n=p
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
अग्निम् अग्नि pos=n,g=m,c=2,n=s
यथा यथा pos=i
वनम् वन pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
रुक्मरथम् रुक्मरथ pos=n,g=m,c=2,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
समकम्पन्त संकम्प् pos=v,p=3,n=p,l=lan
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p