Original

मत्स्याञ्जित्वाजयच्चेदीन्कारूषान्केकयानपि ।पाञ्चालान्सृञ्जयान्पाण्डून्भारद्वाजः पुनः पुनः ॥ २३ ॥

Segmented

मत्स्याञ् जित्य अजयत् चेदि कारूषान् केकयान् अपि पाञ्चालान् सृञ्जयान् पाण्डून् भारद्वाजः पुनः पुनः

Analysis

Word Lemma Parse
मत्स्याञ् मत्स्य pos=n,g=m,c=2,n=p
जित्य जि pos=vi
अजयत् जि pos=v,p=3,n=s,l=lan
चेदि चेदि pos=n,g=m,c=2,n=p
कारूषान् कारूष pos=n,g=m,c=2,n=p
केकयान् केकय pos=n,g=m,c=2,n=p
अपि अपि pos=i
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
पाण्डून् पाण्डु pos=n,g=m,c=2,n=p
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i