Original

सूर्यरश्मिप्रतीकाशैः कर्मारपरिमार्जितैः ।षड्भिः ससूतं सहयं द्रोणं विद्ध्वानदद्भृशम् ॥ २१ ॥

Segmented

सूर्य-रश्मि-प्रतीकाशैः कर्मार-परिमार्जितैः षड्भिः स सूतम् स हयम् द्रोणम् विद्ध्वा अनदत् भृशम्

Analysis

Word Lemma Parse
सूर्य सूर्य pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
प्रतीकाशैः प्रतीकाश pos=n,g=m,c=3,n=p
कर्मार कर्मार pos=n,comp=y
परिमार्जितैः परिमार्जय् pos=va,g=m,c=3,n=p,f=part
षड्भिः षष् pos=n,g=m,c=3,n=p
pos=i
सूतम् सूत pos=n,g=m,c=2,n=s
pos=i
हयम् हय pos=n,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
अनदत् नद् pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i