Original

निर्दहन्तमनीकानि तानि तानि पुनः पुनः ।द्रोणं मत्स्यादवरजः शतानीकोऽभ्यवर्तत ॥ २० ॥

Segmented

निर्दहन्तम् अनीकानि तानि तानि पुनः पुनः द्रोणम् मत्स्याद् अवरजः शतानीको ऽभ्यवर्तत

Analysis

Word Lemma Parse
निर्दहन्तम् निर्दह् pos=va,g=m,c=2,n=s,f=part
अनीकानि अनीक pos=n,g=n,c=2,n=p
तानि तद् pos=n,g=n,c=2,n=p
तानि तद् pos=n,g=n,c=2,n=p
पुनः पुनर् pos=i
पुनः पुनर् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
मत्स्याद् मत्स्य pos=n,g=m,c=5,n=s
अवरजः अवरज pos=n,g=m,c=1,n=s
शतानीको शतानीक pos=n,g=m,c=1,n=s
ऽभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan