Original

ततो हलहलाशब्द आसीद्यौधिष्ठिरे बले ।जिघृक्षति महासिंहे गजानामिव यूथपम् ॥ २ ॥

Segmented

ततो हलहला शब्दः आसीद् यौधिष्ठिरे बले जिघृक्षति महा-सिंहे गजानाम् इव यूथपम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
हलहला हलहला pos=i
शब्दः शब्द pos=n,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
यौधिष्ठिरे यौधिष्ठिर pos=a,g=n,c=7,n=s
बले बल pos=n,g=n,c=7,n=s
जिघृक्षति जिघृक्षय् pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
सिंहे सिंह pos=n,g=m,c=7,n=s
गजानाम् गज pos=n,g=m,c=6,n=p
इव इव pos=i
यूथपम् यूथप pos=n,g=m,c=2,n=s