Original

ततो युधिष्ठिरप्रेप्सुराचार्यः शत्रुपूगहा ।व्यधमत्तान्यनीकानि तूलराशिमिवानिलः ॥ १९ ॥

Segmented

ततो युधिष्ठिर-प्रेप्सुः आचार्यः शत्रु-पूग-हा व्यधमत् तानि अनीकानि तूल-राशिम् इव अनिलः

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिर युधिष्ठिर pos=n,comp=y
प्रेप्सुः प्रेप्सु pos=a,g=m,c=1,n=s
आचार्यः आचार्य pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
पूग पूग pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
तानि तद् pos=n,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
तूल तूल pos=n,comp=y
राशिम् राशि pos=n,g=m,c=2,n=s
इव इव pos=i
अनिलः अनिल pos=n,g=m,c=1,n=s