Original

पाञ्चालाः केकया मत्स्याश्चेदिकारूषकोसलाः ।युधिष्ठिरमुदीक्षन्तो हृष्टा द्रोणमुपाद्रवन् ॥ १८ ॥

Segmented

पाञ्चालाः केकया मत्स्याः चेदि-कारूष-कोसलाः युधिष्ठिरम् उदीक्षन्तो हृष्टा द्रोणम् उपाद्रवन्

Analysis

Word Lemma Parse
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
केकया केकय pos=n,g=m,c=1,n=p
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
चेदि चेदि pos=n,comp=y
कारूष कारूष pos=n,comp=y
कोसलाः कोसल pos=n,g=m,c=1,n=p
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
उदीक्षन्तो उदीक्ष् pos=va,g=m,c=1,n=p,f=part
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
उपाद्रवन् उपद्रु pos=v,p=3,n=p,l=lan