Original

हयान्ध्वजं धनुर्मुष्टिमुभौ च पार्ष्णिसारथी ।अवाकिरत्ततो द्रोणः शरवर्षैः सहस्रशः ॥ १४ ॥

Segmented

हयान् ध्वजम् धनुः मुष्टिम् उभौ च पार्ष्णिसारथी अवाकिरत् ततो द्रोणः शर-वर्षैः सहस्रशः

Analysis

Word Lemma Parse
हयान् हय pos=n,g=m,c=2,n=p
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
मुष्टिम् मुष्टि pos=n,g=m,c=2,n=s
उभौ उभ् pos=n,g=m,c=2,n=d
pos=i
पार्ष्णिसारथी पार्ष्णिसारथि pos=n,g=m,c=2,n=d
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
सहस्रशः सहस्रशस् pos=i