Original

स तन्न ममृषे द्रोणः पाञ्चाल्येनार्दनं मृधे ।ततस्तस्य विनाशाय सत्वरं व्यसृजच्छरान् ॥ १३ ॥

Segmented

स तत् न ममृषे द्रोणः पाञ्चाल्येन अर्दनम् मृधे ततस् तस्य विनाशाय स त्वरम् व्यसृजत् शरान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
ममृषे मृष् pos=v,p=3,n=s,l=lit
द्रोणः द्रोण pos=n,g=m,c=1,n=s
पाञ्चाल्येन पाञ्चाल्य pos=a,g=m,c=3,n=s
अर्दनम् अर्दन pos=n,g=n,c=2,n=s
मृधे मृध pos=n,g=m,c=7,n=s
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
विनाशाय विनाश pos=n,g=m,c=4,n=s
pos=i
त्वरम् त्वरा pos=n,g=n,c=2,n=s
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
शरान् शर pos=n,g=m,c=2,n=p