Original

ततः सत्यजितश्चापं छित्त्वा द्रोणो वृकस्य च ।षड्भिः ससूतं सहयं शरैर्द्रोणोऽवधीद्वृकम् ॥ ११ ॥

Segmented

ततः सत्यजित् चापम् छित्त्वा द्रोणो वृकस्य च षड्भिः स सूतम् स हयम् शरैः द्रोणो ऽवधीद् वृकम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सत्यजित् सत्यजित् pos=n,g=m,c=6,n=s
चापम् चाप pos=n,g=m,c=2,n=s
छित्त्वा छिद् pos=vi
द्रोणो द्रोण pos=n,g=m,c=1,n=s
वृकस्य वृक pos=n,g=m,c=6,n=s
pos=i
षड्भिः षष् pos=n,g=m,c=3,n=p
pos=i
सूतम् सूत pos=n,g=m,c=2,n=s
pos=i
हयम् हय pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ऽवधीद् वध् pos=v,p=3,n=s,l=lun
वृकम् वृक pos=n,g=m,c=2,n=s