Original

द्रोणस्तु शरवर्षेण छाद्यमानो महारथः ।वेगं चक्रे महावेगः क्रोधादुद्वृत्य चक्षुषी ॥ १० ॥

Segmented

द्रोणः तु शर-वर्षेण छाद्यमानो महा-रथः वेगम् चक्रे महा-वेगः क्रोधाद् उद्वृत्य चक्षुषी

Analysis

Word Lemma Parse
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तु तु pos=i
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
छाद्यमानो छादय् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
वेगम् वेग pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
उद्वृत्य उद्वृत् pos=vi
चक्षुषी चक्षुस् pos=n,g=n,c=2,n=d