Original

नेहास्ति पुरुषः कश्चिद्य इमं पापपूरुषम् ।भाषमाणमकल्याणं शीघ्रं हन्यान्नराधमम् ॥ ९ ॥

Segmented

न इह अस्ति पुरुषः कश्चिद् य इमम् पाप-पूरुषम् भाषमाणम् अकल्याणम् शीघ्रम् हन्यात् नर-अधमम्

Analysis

Word Lemma Parse
pos=i
इह इह pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
यद् pos=n,g=m,c=1,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
पाप पाप pos=a,comp=y
पूरुषम् पूरुष pos=n,g=m,c=2,n=s
भाषमाणम् भाष् pos=va,g=m,c=2,n=s,f=part
अकल्याणम् अकल्याण pos=a,g=n,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
नर नर pos=n,comp=y
अधमम् अधम pos=a,g=m,c=2,n=s