Original

युधिष्ठिरश्च भीमश्च यमौ कृष्णस्तथापरे ।आसन्सुव्रीडिता राजन्सात्यकिरिदमब्रवीत् ॥ ८ ॥

Segmented

युधिष्ठिरः च भीमः च यमौ कृष्णः तथा अपरे आसन् सु व्रीडिताः राजन् सात्यकिः इदम् अब्रवीत्

Analysis

Word Lemma Parse
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
pos=i
भीमः भीम pos=n,g=m,c=1,n=s
pos=i
यमौ यम pos=n,g=m,c=1,n=d
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
सु सु pos=i
व्रीडिताः व्रीड् pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan