Original

अर्जुनस्तु कटाक्षेण जिह्मं प्रेक्ष्य च पार्षतम् ।सबाष्पमभिनिःश्वस्य धिग्धिग्धिगिति चाब्रवीत् ॥ ७ ॥

Segmented

अर्जुनः तु कटाक्षेण जिह्मम् प्रेक्ष्य च पार्षतम् स बाष्पम् अभिनिःश्वस्य धिग् धिग् धिग् इति च अब्रवीत्

Analysis

Word Lemma Parse
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तु तु pos=i
कटाक्षेण कटाक्ष pos=n,g=m,c=3,n=s
जिह्मम् जिह्म pos=a,g=n,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
pos=i
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
pos=i
बाष्पम् बाष्प pos=n,g=n,c=2,n=s
अभिनिःश्वस्य अभिनिःश्वस् pos=vi
धिग् धिक् pos=i
धिग् धिक् pos=i
धिग् धिक् pos=i
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan