Original

निवार्य परमेष्वासौ क्रोधसंरक्तलोचनौ ।युयुत्सवः परान्संख्ये प्रतीयुः क्षत्रियर्षभाः ॥ ६२ ॥

Segmented

निवार्य परम-इष्वासौ क्रोध-संरक्त-लोचनौ युयुत्सवः परान् संख्ये प्रतीयुः क्षत्रिय-ऋषभाः

Analysis

Word Lemma Parse
निवार्य निवारय् pos=vi
परम परम pos=a,comp=y
इष्वासौ इष्वास pos=n,g=m,c=2,n=d
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनौ लोचन pos=n,g=m,c=2,n=d
युयुत्सवः युयुत्सु pos=a,g=m,c=1,n=p
परान् पर pos=n,g=m,c=2,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
प्रतीयुः प्रती pos=v,p=3,n=p,l=lit
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p