Original

शृण्वन्पाञ्चालवाक्यानि सात्यकिः सर्पवच्छ्वसन् ।भीमबाह्वन्तरे सक्तो विस्फुरत्यनिशं बली ॥ ६० ॥

Segmented

शृण्वन् पाञ्चाल-वाक्यानि सात्यकिः सर्प-वत् श्वसन् भीम-बाहु-अन्तरे सक्तो विस्फुरति अनिशम् बली

Analysis

Word Lemma Parse
शृण्वन् श्रु pos=va,g=m,c=1,n=s,f=part
पाञ्चाल पाञ्चाल pos=n,comp=y
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
सर्प सर्प pos=n,comp=y
वत् वत् pos=i
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part
भीम भीम pos=n,comp=y
बाहु बाहु pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
सक्तो सञ्ज् pos=va,g=m,c=1,n=s,f=part
विस्फुरति विस्फुर् pos=v,p=3,n=s,l=lat
अनिशम् अनिशम् pos=i
बली बलिन् pos=a,g=m,c=1,n=s