Original

मन्यते छिन्नबाहुं मां भूरिश्रवसमाहवे ।उत्सृजैनमहं वैनमेष मां वा हनिष्यति ॥ ५९ ॥

Segmented

मन्यते छिन्न-बाहुम् माम् भूरिश्रवसम् आहवे उत्सृज एनम् अहम् वा एनम् एष माम् वा हनिष्यति

Analysis

Word Lemma Parse
मन्यते मन् pos=v,p=3,n=s,l=lat
छिन्न छिद् pos=va,comp=y,f=part
बाहुम् बाहु pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
भूरिश्रवसम् भूरिश्रवस् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
उत्सृज उत्सृज् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
वा वा pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
एष एतद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
वा वा pos=i
हनिष्यति हन् pos=v,p=3,n=s,l=lrt