Original

किं नु शक्यं मया कर्तुं कार्यं यदिदमुद्यतम् ।सुमहत्पाण्डुपुत्राणामायान्त्येते हि कौरवाः ॥ ५७ ॥

Segmented

किम् नु शक्यम् मया कर्तुम् कार्यम् यद् इदम् उद्यतम् सु महत् पाण्डु-पुत्राणाम् आयान्ति एते हि कौरवाः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
कर्तुम् कृ pos=vi
कार्यम् कार्य pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
उद्यतम् उद्यम् pos=va,g=n,c=1,n=s,f=part
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
आयान्ति आया pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
हि हि pos=i
कौरवाः कौरव pos=n,g=m,c=1,n=p