Original

यावदस्य शितैर्बाणैः संरम्भं विनयाम्यहम् ।युद्धश्रद्धां च कौन्तेय जीवितस्य च संयुगे ॥ ५६ ॥

Segmented

यावद् अस्य शितैः बाणैः संरम्भम् विनयामि अहम् युद्ध-श्रद्धाम् च कौन्तेय जीवितस्य च संयुगे

Analysis

Word Lemma Parse
यावद् यावत् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
संरम्भम् संरम्भ pos=n,g=m,c=2,n=s
विनयामि विनी pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
युद्ध युद्ध pos=n,comp=y
श्रद्धाम् श्रद्धा pos=n,g=f,c=2,n=s
pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
जीवितस्य जीवित pos=n,g=n,c=6,n=s
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s