Original

मुञ्च मुञ्च शिनेः पौत्रं भीम युद्धमदान्वितम् ।आसादयतु मामेष धराधरमिवानिलः ॥ ५५ ॥

Segmented

मुञ्च मुञ्च शिनेः पौत्रम् भीम युद्ध-मद-अन्वितम् आसादयतु माम् एष धराधरम् इव अनिलः

Analysis

Word Lemma Parse
मुञ्च मुच् pos=v,p=2,n=s,l=lot
मुञ्च मुच् pos=v,p=2,n=s,l=lot
शिनेः शिनि pos=n,g=m,c=6,n=s
पौत्रम् पौत्र pos=n,g=m,c=2,n=s
भीम भीम pos=n,g=m,c=8,n=s
युद्ध युद्ध pos=n,comp=y
मद मद pos=n,comp=y
अन्वितम् अन्वित pos=a,g=m,c=2,n=s
आसादयतु आसादय् pos=v,p=3,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
एष एतद् pos=n,g=m,c=1,n=s
धराधरम् धराधर pos=n,g=m,c=2,n=s
इव इव pos=i
अनिलः अनिल pos=n,g=m,c=1,n=s