Original

प्रशाम्यमाने शैनेये सहदेवेन मारिष ।पाञ्चालराजस्य सुतः प्रहसन्निदमब्रवीत् ॥ ५४ ॥

Segmented

प्रशाम्यमाने शैनेये सहदेवेन मारिष पाञ्चाल-राजस्य सुतः प्रहसन्न् इदम् अब्रवीत्

Analysis

Word Lemma Parse
प्रशाम्यमाने प्रशामय् pos=va,g=m,c=7,n=s,f=part
शैनेये शैनेय pos=n,g=m,c=7,n=s
सहदेवेन सहदेव pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
पाञ्चाल पाञ्चाल pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan