Original

पार्षतस्य क्षम त्वं वै क्षमतां तव पार्षतः ।वयं क्षमयितारश्च किमन्यत्र शमाद्भवेत् ॥ ५३ ॥

Segmented

पार्षतस्य क्षम त्वम् वै क्षमताम् तव पार्षतः वयम् क्षमयितारः च किम् अन्यत्र शमाद् भवेत्

Analysis

Word Lemma Parse
पार्षतस्य पार्षत pos=n,g=m,c=6,n=s
क्षम क्षम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
वै वै pos=i
क्षमताम् क्षम् pos=v,p=3,n=s,l=lot
तव त्वद् pos=n,g=,c=6,n=s
पार्षतः पार्षत pos=n,g=m,c=1,n=s
वयम् मद् pos=n,g=,c=1,n=p
क्षमयितारः क्षमय् pos=v,p=3,n=p,l=lrt
pos=i
किम् pos=n,g=n,c=1,n=s
अन्यत्र अन्यत्र pos=i
शमाद् शम pos=n,g=m,c=5,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin