Original

स भवानीदृशं मित्रं मन्यते च यथा भवान् ।भवन्तश्च यथास्माकं भवतां च तथा वयम् ॥ ५१ ॥

Segmented

स भवान् ईदृशम् मित्रम् मन्यते च यथा भवान् भवन्तः च यथा नः भवताम् च तथा वयम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
ईदृशम् ईदृश pos=a,g=n,c=2,n=s
मित्रम् मित्र pos=n,g=n,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
pos=i
यथा यथा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
भवन्तः भवत् pos=a,g=m,c=1,n=p
pos=i
यथा यथा pos=i
नः मद् pos=n,g=,c=6,n=p
भवताम् भवत् pos=a,g=m,c=6,n=p
pos=i
तथा तथा pos=i
वयम् मद् pos=n,g=,c=1,n=p