Original

पार्थाः सर्वे च राजानः पृथिव्यां ये धनुर्धराः ।श्रुत्वा किमाहुः पाञ्चाल्यं तन्ममाचक्ष्व संजय ॥ ५ ॥

Segmented

पार्थाः सर्वे च राजानः पृथिव्याम् ये धनुर्धराः श्रुत्वा किम् आहुः पाञ्चाल्यम् तत् मे आचक्ष्व संजय

Analysis

Word Lemma Parse
पार्थाः पार्थ pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
धनुर्धराः धनुर्धर pos=n,g=m,c=1,n=p
श्रुत्वा श्रु pos=vi
किम् pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s