Original

तथैवान्धकवृष्णीनां तव चैव विशेषतः ।कृष्णस्य च तथास्मत्तो मित्रमन्यन्न विद्यते ॥ ४९ ॥

Segmented

तथा एव अन्धक-वृष्णीनाम् तव च एव विशेषतः कृष्णस्य च तथा मद् मित्रम् अन्यत् न विद्यते

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
अन्धक अन्धक pos=n,comp=y
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
विशेषतः विशेषतः pos=i
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
pos=i
तथा तथा pos=i
मद् मद् pos=n,g=m,c=5,n=p
मित्रम् मित्र pos=n,g=n,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat