Original

अस्माकं पुरुषव्याघ्र मित्रमन्यन्न विद्यते ।परमन्धकवृष्णिभ्यः पाञ्चालेभ्यश्च माधव ॥ ४८ ॥

Segmented

अस्माकम् पुरुष-व्याघ्र मित्रम् अन्यत् न विद्यते परम् अन्धक-वृष्णि पाञ्चालेभ्यः च माधव

Analysis

Word Lemma Parse
अस्माकम् मद् pos=n,g=,c=6,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
परम् परम् pos=i
अन्धक अन्धक pos=n,comp=y
वृष्णि वृष्णि pos=n,g=m,c=5,n=p
पाञ्चालेभ्यः पाञ्चाल pos=n,g=m,c=5,n=p
pos=i
माधव माधव pos=n,g=m,c=8,n=s