Original

ततोऽभिपत्य पाञ्चाल्यं संरम्भेणेदमब्रवीत् ।न त्वां वक्ष्यामि परुषं हनिष्ये त्वां वधक्षमम् ॥ ४२ ॥

Segmented

ततो ऽभिपत्य पाञ्चाल्यम् संरम्भेन इदम् अब्रवीत् न त्वाम् वक्ष्यामि परुषम् हनिष्ये त्वाम् वध-क्षमम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभिपत्य अभिपत् pos=vi
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
संरम्भेन संरम्भ pos=n,g=m,c=3,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
परुषम् परुष pos=a,g=n,c=2,n=s
हनिष्ये हन् pos=v,p=1,n=s,l=lrt
त्वाम् त्वद् pos=n,g=,c=2,n=s
वध वध pos=n,comp=y
क्षमम् क्षम pos=a,g=m,c=2,n=s