Original

तच्छ्रुत्वा क्रोधताम्राक्षः सात्यकिस्त्वाददे गदाम् ।विनिःश्वस्य यथा सर्पः प्रणिधाय रथे धनुः ॥ ४१ ॥

Segmented

तत् श्रुत्वा क्रोध-ताम्र-अक्षः सात्यकिः तु आददे गदाम् विनिःश्वस्य यथा सर्पः प्रणिधाय रथे धनुः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
क्रोध क्रोध pos=n,comp=y
ताम्र ताम्र pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
तु तु pos=i
आददे आदा pos=v,p=3,n=s,l=lit
गदाम् गदा pos=n,g=f,c=2,n=s
विनिःश्वस्य विनिःश्वस् pos=vi
यथा यथा pos=i
सर्पः सर्प pos=n,g=m,c=1,n=s
प्रणिधाय प्रणिधा pos=vi
रथे रथ pos=n,g=m,c=7,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s