Original

एवमादीनि वाक्यानि क्रूराणि परुषाणि च ।श्रावितः सात्यकिः श्रीमानाकम्पित इवाभवत् ॥ ४० ॥

Segmented

एवमादीनि वाक्यानि क्रूराणि परुषाणि च श्रावितः सात्यकिः श्रीमान् आकम्पित इव अभवत्

Analysis

Word Lemma Parse
एवमादीनि एवमादि pos=a,g=n,c=2,n=p
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
क्रूराणि क्रूर pos=a,g=n,c=2,n=p
परुषाणि परुष pos=a,g=n,c=2,n=p
pos=i
श्रावितः श्रावय् pos=va,g=m,c=1,n=s,f=part
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
आकम्पित आकम्पय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan